Skip to main content

ŚB 10.63.23

Devanagari

अथ नारायण: देव: तं द‍ृष्ट्वा व्यसृजज्ज्वरम् ।
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥

Text

atha nārāyaṇaḥ devaḥ
taṁ dṛṣṭvā vyasṛjaj jvaram
māheśvaro vaiṣṇavaś ca
yuyudhāte jvarāv ubhau

Synonyms

atha — thereupon; nārāyaṇaḥ devaḥ — Lord Nārāyaṇa (Kṛṣṇa); tam — him (the Śiva-jvara); dṛṣṭvā — seeing; vyasṛjat — released; jvaram — His personified fever (of extreme cold, as opposed to the extreme heat of the Śiva-jvara); māheśvaraḥ — of Lord Māheśvara; vaiṣṇavaḥ — of Lord Viṣṇu; ca — and; yuyudhāte — fought; jvarau — the two fevers; ubhau — against each other.

Translation

Seeing this personified weapon approach, Lord Nārāyaṇa then released His own personified fever weapon, the Viṣṇu-jvara. The Śiva-jvara and Viṣṇu-jvara thus battled each other.