Skip to main content

ŚB 10.58.9

Devanagari

तदैव कुशलं नोऽभूत् सनाथास्ते कृता वयम् ।
ज्ञतीन् न: स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९ ॥

Text

tadaiva kuśalaṁ no ’bhūt
sa-nāthās te kṛtā vayam
jñatīn naḥ smaratā kṛṣṇa
bhrātā me preṣitas tvayā

Synonyms

tadā — at that time; eva — only; kuśalam — well-being; naḥ — our; abhūt — arose; sa — with; nāthāḥ — a protector; te — by You; kṛtāḥ — made; vayam — we; jñātīn — Your relatives; naḥ — us; smaratā — who remembered; kṛṣṇa — O Kṛṣṇa; bhrātā — brother (Akrūra); me — my; preṣitaḥ — sent; tvayā — by You.

Translation

[Queen Kuntī said:] My dear Kṛṣṇa, our welfare was assured only when You remembered us, Your relatives, and gave us Your protection by sending my brother to visit us.