Skip to main content

ŚB 10.57.3

Devanagari

लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतु: ।
अक्रूरकृतवर्माणौ मनि: कस्मान्न गृह्यते ॥ ३ ॥

Text

labdhvaitad antaraṁ rājan
śatadhanvānam ūcatuḥ
akrūra-kṛtavarmāṇau
maniḥ kasmān na gṛhyate

Synonyms

labdhvā — achieving; etat — this; antaram — opportunity; rājan — O King (Parīkṣit); śatadhanvānam — to Śatadhanvā; ūcatuḥ — said; akrūra-kṛtavarmāṇau — Akrūra and Kṛtavarmā; maniḥ — the jewel; kasmāt — why; na gṛhyate — should not be taken.

Translation

Taking advantage of this opportunity, O King, Akrūra and Kṛtavarmā went to Śatadhanvā and said, “Why not take the Syamantaka jewel?

Purport

Akrūra and Kṛtavarmā reasoned that since Kṛṣṇa and Balarāma were absent from Dvārakā, Satrājit could be killed and the jewel stolen. Śrīla Śrīdhara Svāmī mentions that these two must have flattered Śatadhanvā telling him, “You are much braver than we are; so you kill him.”