Skip to main content

Text 5

VERSO 5

Devanagari

Devanagari

स चाश्वै: शैब्यसुग्रीवमेघपुष्पबलाहकै: ।
युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रत: ॥ ५ ॥

Text

Texto

sa cāśvaiḥ śaibya-sugrīva-
meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya
tasthau prāñjalir agrataḥ
sa cāśvaiḥ śaibya-sugrīva-
meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya
tasthau prāñjalir agrataḥ

Synonyms

Sinônimos

saḥ — he, Dāruka; ca — and; aśvaiḥ — with the horses; śaibya-sugrīva-meghapuṣpa-balāhakaiḥ — named Śaibya, Sugrīva, Meghapuṣpa and Balāhaka; yuktam — yoked; ratham — the chariot; upānīya — bringing; tasthau — stood; prāñjaliḥ — with palms joined in reverence; agrataḥ — in front.

saḥ — ele, Dāruka; ca — e; aśvaiḥ — aos cavalos; śaibya-sugrīva-meghapuṣpa-balāhakaiḥ — chamados Śaibya, Sugrīva, Meghapuṣpa e Balāhaka; yuktam — atrelada; ratham — a quadriga; upānīya — trazen­do; tasthau — ficou de pé; prāñjaliḥ — de mãos postas em reverência; agrataḥ — na frente.

Translation

Tradução

Dāruka brought the Lord’s chariot, yoked with the horses named Śaibya, Sugrīva, Meghapuṣpa and Balāhaka. He then stood before Lord Kṛṣṇa with joined palms.

Dāruka trouxe a quadriga do Senhor, atrelada aos cavalos de nome Śaibya, Sugrīva, Meghapuṣpa e Balāhaka. Então, ficou em pé de mãos postas diante do Senhor Kṛṣṇa.

Purport

Comentário

Śrīla Viśvanātha Cakravartī quotes the following text of the Padma Purāṇa describing Lord Kṛṣṇa’s chariot horses:

SIGNIFICADO—Śrīla Viśvanātha Cakravartī cita o seguinte verso do Padma Pu­rāṇa que descreve os cavalos da quadriga do Senhor Kṛṣṇa:

śaibyas tu śuka-patrābhaḥ
sugrīvo hema-piṅgalaḥ
meghapuṣpas tu meghābhaḥ
pāṇḍuro hi balāhakaḥ
śaibyas tu śuka-patrābhaḥ
sugrīvo hema-piṅgalaḥ
meghapuṣpas tu meghābhaḥ
pāṇḍuro hi balāhakaḥ

“Śaibya was green like a parrot’s wings, Sugrīva yellow-gold, Meghapuṣpa the color of a cloud, and Balāhaka whitish.”

“Śaibya era verde como as asas de um papagaio; Sugrīva, amarelo­-ouro; Meghapuṣpa, cor de nuvem, e Balāhaka, esbranquiçado.”