Skip to main content

Text 12

VERSO 12

Devanagari

Devanagari

अक्रूरभवनं कृष्ण: सहरामोद्धव: प्रभु: ।
किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रीयकाम्यया ॥ १२ ॥

Text

Texto

akrūra-bhavanaṁ kṛṣṇaḥ
saha-rāmoddhavaḥ prabhuḥ
kiñcic cikīrṣayan prāgād
akrūra-priya-kāmyayā
akrūra-bhavanaṁ kṛṣṇaḥ
saha-rāmoddhavaḥ prabhuḥ
kiñcic cikīrṣayan prāgād
akrūra-priya-kāmyayā

Synonyms

Sinônimos

akrūra-bhavanam — the home of Akrūra; kṛṣṇaḥ — Kṛṣṇa; saha — with; rāma-uddhavaḥ — Lord Balarāma and Uddhava; prabhuḥ — the Supreme Lord; kiñcit — something; cikīrṣayan — wanting to have done; prāgāt — went; akrūra — of Akrūra; priya — the satisfaction; kāmyayā — desiring.

akrūra-bhavanam — o lar de Akrūra; kṛṣṇaḥ — Kṛṣṇa; saha — com; rāma-uddhavaḥ — o Senhor Balarāma e Uddhava; prabhuḥ — o Senhor Supremo; kiñcit — algo; cikīrayan — querendo ter feito; prāgāt — foi; akrūra — de Akrūra; priya — a satisfação; kāmyayā — desejando.

Translation

Tradução

Then Lord Kṛṣṇa, wanting to have some things done, went to Akrūra’s house with Balarāma and Uddhava. The Lord also desired to please Akrūra.

Então, o Senhor Kṛṣṇa, querendo fazer algumas coisas, foi à casa de Akrūra com Balarāma e Uddhava. O Senhor também desejava satisfazer Akrūra.

Purport

Comentário

The previous incident of Lord Kṛṣṇa’s visit to Trivakrā’s house, and now His visit to Akrūra’s, gives a fascinating glimpse into the daily activities of Śrī Kṛṣṇa in Mathurā City.

SIGNIFICADO—O incidente anterior da visita do Senhor Kṛṣṇa à casa de Trivakrā e agora esta visita a Akrūra dão um vislumbre fascinante sobre as atividades diárias de Śrī Kṛṣṇa na cidade de Mathurā.