Skip to main content

ŚB 10.16.1

Devanagari

श्रीशुक उवाच
विलोक्य दूषितां कृष्णां कृष्ण: कृष्णाहिना विभु: ।
तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १ ॥

Text

śrī-śuka uvāca
vilokya dūṣitāṁ kṛṣṇāṁ
kṛṣṇaḥ kṛṣṇāhinā vibhuḥ
tasyā viśuddhim anvicchan
sarpaṁ tam udavāsayat

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; vilokya — seeing; dūṣitām — contaminated; kṛṣṇām — the river Yamunā; kṛṣṇaḥ — Lord Śrī Kṛṣṇa; kṛṣṇa-ahinā — by the black serpent; vibhuḥ — the almighty Lord; tasyāḥ — of the river; viśuddhim — the purification; anvicchan — desiring; sarpam — serpent; tam — that; udavāsayat — sent away.

Translation

Śukadeva Gosvāmī said: Lord Śrī Kṛṣṇa, the Supreme Personality of Godhead, seeing that the Yamunā River had been contaminated by the black snake Kāliya, desired to purify the river, and thus the Lord banished him from it.