Skip to main content

CC Madhya 7.19

Bengali

সন্ন্যাস করিয়া আমি চলিলাঙ বৃন্দাবন ।
তুমি আমা লঞা আইলে অদ্বৈত-ভবন ॥ ১৯ ॥

Text

sannyāsa kariyā āmi calilāṅ vṛndāvana
tumi āmā lañā āile advaita-bhavana

Synonyms

sannyāsa kariyā — after accepting the renounced order; āmi — I; calilāṅ — went; vṛndāvana — toward Vṛndāvana; tumi — You; āmā — Me; lañā — taking; āile — went; advaita-bhavana — to the house of Advaita Prabhu.

Translation

“After accepting the sannyāsa order, I decided to go to Vṛndāvana, but You took Me instead to the house of Advaita Prabhu.