Skip to main content

CC Madhya 19.186

Bengali

হাস্যোঽদ্ভুতস্তথা বীরঃ করুণো রৌদ্র ইত্যপি ।
ভয়ানকঃ সবীভৎস ইতি গৌণশ্চ সপ্তধা ॥ ১৮৬ ॥

Text

hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā

Synonyms

hāsyaḥ — laughter; adbhutaḥ — wonder; tathā — then; vīraḥ — chivalry; karuṇaḥ — compassion; raudraḥ — anger; iti — thus; api — also; bhayānakaḥ — fear; saḥ — along with; bībhatsaḥ — disaster; iti — thus; gauṇaḥ — indirect; ca — also; saptadhā — seven kinds.

Translation

“ ‘Besides the five direct mellows, there are seven indirect mellows, known as laughter, wonder, chivalry, compassion, anger, disaster and fear.’

Purport

This verse is found in the Bhakti-rasāmṛta-sindhu (2.5.116).