Skip to main content

CC Antya 13.126

Text

rūpa-gosāñira sabhāya karena bhāgavata-paṭhana
bhāgavata paḍite preme āulāya tāṅra mana

Synonyms

rūpa-gosāñira sabhāya — in the assembly of Rūpa, Sanātana and other Vaiṣṇavas; karena — performs; bhāgavata-paṭhana — recitation of Śrīmad-Bhāgavatam; bhāgavata paḍite — while reciting Śrīmad-Bhāgavatam; preme — in ecstatic love; āulāya — becomes overwhelmed; tāṅra mana — his mind.

Translation

When reciting Śrīmad-Bhāgavatam in the company of Rūpa and Sanātana, Raghunātha Bhaṭṭa would be overwhelmed with ecstatic love for Kṛṣṇa.