Skip to main content

CC Antya 13.125

Text

prabhura ṭhāñi ājñā lañā gelā vṛndāvane
āśraya karilā āsi’ rūpa-sanātane

Synonyms

prabhura ṭhāñi — from Śrī Caitanya Mahāprabhu; ājñā lañā — taking permission; gelā vṛndāvane — went to Vṛndāvana; āśraya karilā — took shelter; āsi’ — coming; rūpa-sanātane — of Rūpa Gosvāmī and Sanātana Gosvāmī.

Translation

Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs.