Skip to main content

CC Antya 13.109

Text

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā

Synonyms

rāmadāsa — the devotee Rāmadāsa Viśvāsa; yadi — when; prathama — for the first time; prabhure mililā — met Śrī Caitanya Mahāprabhu; mahāprabhu — Śrī Caitanya Mahāprabhu; adhika — much; tāṅre — unto him; kṛpā — mercy; karilā — did not show.

Translation

When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.