Skip to main content

CC Ādi 1.87

Bengali

শ্রীকৃষ্ণচৈতন্য আর প্রভু নিত্যানন্দ ।
যাঁহার প্রকাশে সর্ব জগৎ আনন্দ ॥ ৮৭ ॥

Text

śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda

Synonyms

śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya; āra — and; prabhu nityānanda — Lord Nityānanda; yāṅhāra — of whom; prakāśe — on the appearance; sarva — all; jagat — the world; ānanda — full of happiness.

Translation

The appearance of Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda has surcharged the world with happiness.