Skip to main content

Śrī caitanya-caritāmṛta Madhya 17.176

Verš

bhikṣā lāgi’ bhaṭṭācārye karāilā randhana
tabe mahāprabhu hāsi’ balilā vacana

Synonyma

bhikṣā lāgi' — na oběd; bhaṭṭācārye — Balabhadru Bhaṭṭācāryu; karāilā randhana — požádal, aby vařil; tabe — tehdy; mahāprabhu — Śrī Caitanya Mahāprabhu; hāsi' — s úsměvem; balilā vacana — řekl tato slova.

Překlad

Požádal Balabhadru Bhaṭṭācāryu, aby pro Pána Śrī Caitanyu Mahāprabhua uvařil oběd. Tehdy Pán s úsměvem promluvil.