Skip to main content

ŚB 3.12.13

Texto

dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ

Sinônimos

dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ — as onze Rudrāṇīs; rudra — ó Rudra; te — a ti; striyaḥ — esposas.

Tradução

Ó Rudra, tens, também, onze esposas, chamadas Rudrāṇīs, e elas são as seguintes: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā e Dīkṣā.