Skip to main content

ŚB 10.84.2-5

Texto

iti sambhāṣamāṇāsu
strībhiḥ strīṣu nṛbhir nṛṣu
āyayur munayas tatra
kṛṣṇa-rāma-didṛkṣayā
dvaipāyano nāradaś ca
cyavano devalo ’sitaḥ
viśvāmitraḥ śatānando
bharadvājo ’tha gautamaḥ
rāmaḥ sa-śiṣyo bhagavān
vasiṣṭho gālavo bhṛguḥ
pulastyaḥ kaśyapo ’triś ca
mārkaṇḍeyo bṛhaspatiḥ
dvitas tritaś caikataś ca
brahma-putrās tathāṅgirāḥ
agastyo yājñavalkyaś ca
vāmadevādayo ’pare

Sinônimos

iti — assim; sambhāṣamāṇāsu — enquanto conversavam; strībhiḥ — com mulheres; strīṣu — mulheres; nṛbhiḥ — com homens; nṛṣu — homens; āyayuḥ — chegaram; munayaḥ — grandes sábios; tatra — àque­le lugar; kṛṣṇa-rāma — o Senhor Kṛṣṇa e o Senhor Balarāma; di­dṛkṣayā — com o desejo de ver; dvaipāyanaḥ — Dvaipāyana Vedavyāsa; nāradaḥ — Nārada; ca — e; cyavanaḥ devalaḥ asitaḥ — Cyavana, De­vala e Asita; viśvāmitraḥ śatānandaḥ — Viśvāmitra e Śatānanda; bharadvājaḥ atha gautamaḥ — Bharadvāja e Gautama; rāmaḥ — Paraśurāma; sa — com; śiṣyaḥ — seus discípulos; bhagavān — a encarnação do Senhor Supremo; vasiṣṭhaḥ gālavaḥ bhṛguḥ — Vasiṣṭha, Gālava e Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ ca — Pulastya, Kaśyapa e Atri; mār­kaṇḍeyaḥ bṛhaspatiḥ — Mārkaṇḍeya e Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca — Dvita, Trita e Ekata; brahma-putrāḥ — filhos do senhor Brahmā (Sanaka, Sanat, Sananda e Sanātana); tathā — e também; aṅgirāḥ — Aṅgirā; agastyaḥ yājñavalkyaḥ ca — Agastya e Yājñavalkya; vāmadeva-ādayaḥ — liderados por Vāmadeva; apare — outros.

Tradução

Enquanto as mulheres conversavam entre si dessa maneira, e os homens entre eles, chegaram ali vários sábios eminentes, todos ávidos por ver o Senhor Kṛṣṇa e o Senhor Balarāma. Entre eles, encontravam-se Dvaipāyana, Nārada, Cyavana, Devala e Asita, Viśvāmitra, Śatānanda, Bharadvāja e Gautama, o Senhor Paraśurāma e seus discípulos, Vasiṣṭha, Gālava, Bhṛgu, Pulastya e Kaśyapa, Atri, Mārkaṇḍeya e Bṛhaspati, Dvita, Trita, Ekata e os quatro Kumā­ras, e Aṅgirā, Agastya, Yājñavalkya e Vāmadeva.