Skip to main content

CC Madhya-līlā 11.41

Texto

kṣetre āsi’ rājā sārvabhaume bolāilā
sārvabhaume namaskari’ tāṅhāre puchilā

Palabra por palabra

kṣetre — a Jagannātha Purī; āsi’ — tras venir; rājā — el rey; sārvabhaume — a Sārvabhauma Bhaṭṭācārya; bolāilā — llamó; sārvabhaume — a Sārvabhauma Bhaṭṭācārya; namaskari’ — tras ofrecer reverencias; tāṅhāre puchilā — le preguntó.

Traducción

A su regreso a Jagannātha Purī, el rey Pratāparudra llamó a Sārvabhauma Bhaṭṭācārya. Cuando el Bhaṭṭācārya fue a ver al rey, el rey le presentó sus respetos e hizo las siguientes preguntas.