Skip to main content

Word for Word Index

animiṣa-kṣetre
el lugar que, de forma especial, es uno de los favoritos de Viṣṇu (quien no cierra Sus párpados) — Śrīmad-bhāgavatam 1.1.4
dharma-kṣetre
en el lugar de peregrinaje — Bg. 1.1
dhānya-kṣetre
en campos de arroz — CC Madhya-līlā 18.5
kuru-kṣetre
en el lugar llamado Kurukṣetra — Bg. 1.1
en el campo de Kurukṣetra — CC Madhya-līlā 1.53, CC Madhya-līlā 1.78
en el lugar sagrado conocido con el nombre de Kurukṣetra — CC Madhya-līlā 13.124
kūrma-kṣetre
al lugar de peregrinaje llamado Kūrma-kṣetra — CC Madhya-līlā 1.102
kṣetre
en esta extensión de tierra — Śrīmad-bhāgavatam 1.1.21
en la tierra — Śrīmad-bhāgavatam 1.17.31
en la esposa — Śrīmad-bhāgavatam 3.5.20, Śrīmad-bhāgavatam 4.7.58, Śrīmad-bhāgavatam 9.23.5
en la región — Śrīmad-bhāgavatam 4.19.1
en las esposas y la sirvienta — Śrīmad-bhāgavatam 9.22.25
al lugar de peregrinaje — CC Madhya-līlā 8.3
a Jagannātha Purī — CC Madhya-līlā 11.41
a Jagannātha-kṣetra (Jagannātha Purī) — CC Madhya-līlā 12.42
tava kṣetre
en tu esposa — Śrīmad-bhāgavatam 3.21.32
śiva-kṣetre
en Śiva-kṣetra — CC Madhya-līlā 9.78
śrī-raṅga-kṣetre
hacia el lugar sagrado de Śrī Raṅga-kṣetra — CC Madhya-līlā 9.79
en Śrī Raṅga-kṣetra — CC Madhya-līlā 9.91
sei kṣetre
en ese lugar sagrado — CC Madhya-līlā 9.93
soro-kṣetre
al lugar sagrado llamado Soro-kṣetra — CC Madhya-līlā 18.144
a Soro-kṣetra — CC Madhya-līlā 18.214