Skip to main content

Texts 7-9

VERSOS 7-9

Devanagari

Devanagari

द्वैपायनो भरद्वाज: सुमन्तुर्गोतमोऽसित: ।
वसिष्ठश्‍च्यवन: कण्वो मैत्रेय: कवषस्‍त्रित: ॥ ७ ॥
विश्वामित्रो वामदेव: सुमतिर्जैमिनि: क्रतु: ।
पैल: पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥
अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरि: ।
वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रण: ॥ ९ ॥

Text

Texto

dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

Synonyms

Sinônimos

dvaipāyanaḥ bharadvājaḥ — Dvaipāyana (Vedavyāsa) and Bharadvāja; sumantuḥ gotamaḥ asitaḥ — Sumantu, Gotama and Asita; vasiṣṭhaḥ cyavanaḥ kaṇvaḥ — Vasiṣṭha, Cyavana and Kaṇva; maitreyaḥ kavaṣaḥ tritaḥ — Maitreya, Kavasa and Trita; viśvāmitraḥ vāmadevaḥ — Viśvāmitra and Vāmadeva; sumatiḥ jaiminiḥ kratuḥ — Sumati, Jaimini and Kratu; pailaḥ parāśaraḥ gargaḥ — Paila, Parāśara and Garga; vaiśampāyanaḥ — Vaiśampāyana; eva ca — also; atharvā kaśyapaḥ dhaumyaḥ — Atharvā, Kaśyapa and Dhaumya; rāmaḥ bhārgavaḥ — Pāraśurāma, the descendant of Bhṛgu; āsuriḥ — Āsuri; vītihotraḥ madhucchandāḥ — Vītihotra and Madhucchandā; vīrasenaḥ akṛtavraṇaḥ — Vīrasena and Akṛtavraṇa.

dvaipāyanaḥ bharadvājaḥ — Dvaipāyana (Vedavyāsa) e Bharadvāja; sumantuḥ gotamaḥ asitaḥ — Sumantu, Gotama e Asita; vasiṣṭhaḥ cyavanaḥ kavaḥ — Vasiṣṭha, Cyavana e Kaṇva; maitreyaḥ kavaṣaḥ tritaḥ — Maitreya, Kavaṣa e Trita; viśvāmitraḥ vāmadevaḥ — Viśvāmitra e Vāmadeva; sumatiḥ jaiminiḥ kratuḥ — Sumati, Jaimini e Kratu; pailaḥ parāśaraḥ gargaḥ — Paila, Parāśara e Garga; vaiśampāyanaḥ — Vaiśampāyana; eva ca — também; atharvā kaśyapaḥ dhaumyaḥ — Athar­vā, Kaśyapa e Dhaumya; rāmaḥ bhārgavaḥ — Pāraśurāma, o descen­dente de Bhṛgu; āsuriḥ — Āsuri; vītihotraḥ madhucchandāḥ — Vītihotra e Madhucchandā; vīrasenaḥ akṛtavraṇaḥ — Vīrasena e Akṛtavraṇa.

Translation

Tradução

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.

Ele escolheu Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama e Asita, juntamente com Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa e Trita. Escolheu também Viśvāmitra, Vāmadeva, Sumati, Jaimi­ni, Kratu, Paila e Parāśara, bem como Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, o Rāma dos Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena e Akṛtavraṇa.

Purport

Comentário

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.

SIGNIFICADO—O rei Yudhiṣṭhira convidou todos estes ilustres brāhmaṇas para de­sempenhar diferentes funções como sacerdotes, conselheiros etc.