Skip to main content

Text 6

VERSO 6

Devanagari

Devanagari

श्रीशुक उवाच
इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विज: ।
कृष्णानुमोदित: पार्थो ब्राह्मणान् ब्रह्मवादिन: ॥ ६ ॥

Text

Texto

śrī-śuka uvāca
ity uktvā yajñiye kāle
vavre yuktān sa ṛtvijaḥ
kṛṣṇānumoditaḥ pārtho
brāhmaṇān brahma-vādinaḥ
śrī-śuka uvāca
ity uktvā yajñiye kāle
vavre yuktān sa ṛtvijaḥ
kṛṣṇānumoditaḥ pārtho
brāhmaṇān brahma-vādinaḥ

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; iti — thus; uktvā — speaking; yajñiye — appropriate for the sacrifice; kāle — at the time; vavre — chose; yuktān — suitable; saḥ — he; ṛtvijaḥ — sacrificial priests; kṛṣṇa — by Lord Kṛṣṇa; anumoditaḥ — sanctioned; pārthaḥ — the son of Pṛthā (Yudhiṣṭhira); brāhmaṇānbrāhmaṇas; brahma — of the Vedas; vādinaḥ — expert authorities.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī disse; iti — assim; uktvā­ — falando; yajñiye — apropriado para o sacrifício; kāle — no momento; vavre — escolheu; yuktān — qualificados; saḥ — ele; ṛtvijaḥ — os sacerdotes do sacrifício; kṛṣṇa — pelo Senhor Kṛṣṇa; anumoditaḥ — sancio­nado; pārthaḥ — o filho de Pṛthā (Yudhiṣṭhira); brāhmaṇānbrāhmaṇas dos Vedas; vādinaḥ — autoridades peritas.

Translation

Tradução

Śukadeva Gosvāmī said: Having said this, King Yudhiṣṭhira waited until the proper time for the sacrifice was at hand. Then with Lord Kṛṣṇa’s permission he selected suitable priests, all expert authorities on the Vedas, to execute the sacrifice.

Śukadeva Gosvāmī disse: Após dizer essas palavras, o rei Yudhiṣṭhira esperou que chegasse a ocasião adequada para o sacrifício. Então, com a permissão do Senhor Kṛṣṇa, escolheu sacer­dotes qualificados, todos autoridades experientes nos Vedas, para executar o sacrifício.

Purport

Comentário

The great Bhāgavatam commentator Śrīdhara Svāmī explains that the proper time for the sacrifice mentioned here was the spring.

SIGNIFICADO—Śrīdhara Svāmī, o insigne comentador do Bhāgavatam, explica que a ocasião conveniente para o sacrifício aqui mencionado era a primavera.