Skip to main content

Text 62

VERSO 62

Text

Texto

prakāśānanda-nāme sarva sannyāsi-pradhāna
prabhuke kahila kichu kariyā sammāna
prakāśānanda-nāme sarva sannyāsi-pradhāna
prabhuke kahila kichu kariyā sammāna

Synonyms

Sinônimos

prakāśānanda — Prakāśānanda; nāme — of the name; sarva — all; sannyāsi-pradhāna — chief of the Māyāvādī sannyāsīs; prabhuke — unto the Lord; kahila — said; kichu — something; kariyā — showing Him; sammāna — respect.

prakāśānanda Prakāśānanda; nāme chamado; sarva todos; sannyāsi-pradhāna — líder dos sannyāsīs māyāvādīs; prabhuke ao Senhor; kahila disse; kichu algo; kariyā mostrando-Lhe; sammāna respeito.

Translation

Tradução

The leader of all the Māyāvādī sannyāsīs present was named Prakāśānanda Sarasvatī, and after standing up he addressed Lord Caitanya Mahāprabhu as follows with great respect.

O líder de todos os sannyāsīs māyāvādīs presentes chamava-se Prakāśānanda Sarasvatī, e, após levantar-se, dirigiu a palavra ao Senhor Caitanya Mahāprabhu, com grande respeito, da seguinte maneira.

Purport

Comentário

As Lord Śrī Caitanya Mahāprabhu showed respect to all the Māyāvādī sannyāsīs, similarly the leader of the Māyāvādī sannyāsīs, Prakāśānanda, also showed his respects to the Lord.

SIGNIFICADO—Assim como o Senhor Śrī Caitanya Mahāprabhu prestou respeitos a todos os sannyāsīs māyāvādīs, da mesma forma, o líder dos sannyāsīs māyāvādīs, Prakāśānanda, também prestou seus respeitos ao Senhor.