Skip to main content

ŚB 10.61.16

Texto

vṛko harṣo ’nilo gṛdhro
vardhanonnāda eva ca
mahāṁsaḥ pāvano vahnir
mitravindātmajāḥ kṣudhiḥ

Sinônimos

vka hara anila gdhra — Vṛka, Harṣa, Anila e Gṛdhra; vardhana-unnāda — Vardhana e Unnāda; eva ca — também; mahāsa pāvana vahni — Mahāṁsa, Pāvana e Vahni; mitravindā — de Mitravinda; ātmajā — filhos; kudhi — Kṣudhi.

Tradução

Os filhos de Mitravindā foram Vṛka, Harṣa, Anila, Gṛdhra, Vardhana, Unnāda, Mahāṁsa, Pāvana, Vahni e Kṣudhi.