Skip to main content

Search

Bg. 16.1-3
śrī-bhagavān uvāca abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam
Bg. 16.1-3
ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam
Bg. 16.1-3
tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata
Bg. 16.4
dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha sampadam āsurīm
Bg. 16.5
daivī sampad vimokṣāya nibandhāyāsurī matā mā śucaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava
Bg. 16.6
dvau bhūta-sargau loke ’smin daiva āsura eva ca daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu
Bg. 16.7
pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate
Bg. 16.8
asatyam apratiṣṭhaṁ te jagad āhur anīśvaram aparaspara-sambhūtaṁ kim anyat kāma-haitukam
Bg. 16.9
etāṁ dṛṣṭim avaṣṭabhya naṣṭātmāno ’lpa-buddhayaḥ prabhavanty ugra-karmāṇaḥ kṣayāya jagato ’hitāḥ
Bg. 16.10
kāmam āśritya duṣpūraṁ dambha-māna-madānvitāḥ mohād gṛhītvāsad-grāhān pravartante ’śuci-vratāḥ
Bg. 16.11-12
cintām aparimeyāṁ ca pralayāntām upāśritāḥ kāmopabhoga-paramā etāvad iti niścitāḥ
Bg. 16.11-12
āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ īhante kāma-bhogārtham anyāyenārtha-sañcayān