Skip to main content

Search

Las enseñanzas de la reina kuntī 1
kunty uvāca namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param alakṣyaṁ sarva-bhūtānām antar bahir avasthitam
Las enseñanzas de la reina kuntī 1
Śrīmatī Kuntī dijo: ¡Oh, Kṛṣṇa!, Te ofrezco a Ti mis reverencias, porque Tú eres la personalidad original y las cualidades …
Las enseñanzas de la reina kuntī 2
Más Allá de los Sentidos
Las enseñanzas de la reina kuntī 2
māyā-javanikācchannam ajñādhokṣajam avyayam na lakṣyase mūḍha-dṛśā naṭo nāṭya-dharo yathā
Las enseñanzas de la reina kuntī 2
Estando más allá del alcance de la limitada percepción de los sentidos, Tú eres el factor eternamente irreprochable que está …
Las enseñanzas de la reina kuntī 3
La Mujer Más Inteligente de Todas
Las enseñanzas de la reina kuntī 3
tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ
Las enseñanzas de la reina kuntī 3
Tú mismo desciendes a propagar la trascendental ciencia del servicio devocional en los corazones de los trascendentalistas adelantados y especuladores …
Las enseñanzas de la reina kuntī 3
pṛthivīte āche yata nagarādi grāma sarvatra pracāra haibe mora nāma
Las enseñanzas de la reina kuntī 3
māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
Las enseñanzas de la reina kuntī 3
māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim