Skip to main content

Search

Śrīmad-bhāgavatam 9.16.21-22
dadau prācīṁ diśaṁ hotre brahmaṇe dakṣiṇāṁ diśam adhvaryave pratīcīṁ vai udgātre uttarāṁ diśam
Śrīmad-bhāgavatam 9.16.21-22
anyebhyo ’vāntara-diśaḥ kaśyapāya ca madhyataḥ āryāvartam upadraṣṭre sadasyebhyas tataḥ param
Śrīmad-bhāgavatam 9.16.21-22
La región de la India comprendida entre los Himālayas y los montes Vindhyas recibe el nombre de Āryāvarta.