Skip to main content

Search

Śrīmad-bhāgavatam 8.20.1
«Un brāhmaṇa erudito experto en todos los temas del conocimiento védico no está capacitado para ser maestro espiritual a menos …
Śrīmad-bhāgavatam 8.20.2
śrī-balir uvāca satyaṁ bhagavatā proktaṁ dharmo ’yaṁ gṛhamedhinām arthaṁ kāmaṁ yaśo vṛttiṁ yo na bādheta karhicit
Śrīmad-bhāgavatam 8.20.2
Bali Mahārāja dijo: Como tú bien has dicho, el verdadero deber prescrito del casado es aquel principio religioso que no …
Śrīmad-bhāgavatam 8.20.2
Bali Mahārāja, con gran seriedad, da a Śukrācārya una respuesta llena de significado. Śukrācārya puso de relieve que la continuidad …
Śrīmad-bhāgavatam 8.20.3
sa cāhaṁ vitta-lobhena pratyācakṣe kathaṁ dvijam pratiśrutya dadāmīti prāhrādiḥ kitavo yathā
Śrīmad-bhāgavatam 8.20.3
Yo soy el nieto de Mahārāja Prahlāda. ¿Cómo me voy a retractar de mi promesa, llevado por un deseo codicioso, …
Śrīmad-bhāgavatam 8.20.3
Bali Mahārāja ya había sido bendecido por su abuelo Prahlāda Mahārāja. Era, por lo tanto, un devoto puro, pese a …
Śrīmad-bhāgavatam 8.20.4
na hy asatyāt paro ’dharma iti hovāca bhūr iyam sarvaṁ soḍhum alaṁ manye ṛte ’līka-paraṁ naram
Śrīmad-bhāgavatam 8.20.4
No hay mayor pecado que faltar a la verdad. Eso fue lo que hizo decir a madre Tierra en cierta …
Śrīmad-bhāgavatam 8.20.4
En la superficie de la Tierra hay grandes montañas y grandes mares cuyo peso es enorme, pero madre Tierra no …
Śrīmad-bhāgavatam 8.20.5
nāhaṁ bibhemi nirayān nādhanyād asukhārṇavāt na sthāna-cyavanān mṛtyor yathā vipra-pralambhanāt
Śrīmad-bhāgavatam 8.20.5
El infierno, la pobreza, un océano de sufrimientos, caer de mi posición, y la misma muerte, son cosas que no …