Skip to main content

Śrīmad-bhāgavatam 9.24.50

Texto

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

Palabra por palabra

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — en el vientre de la esposa llamada Dhṛtadevā; ekaḥ — un hijo; ānakadundubheḥ — de Ānakadundubhi, Vasudeva; śāntidevā-ātmajāḥ — los hijos de otra esposa, llamada Śāntidevā; rājan — ¡oh, Mahārāja Parīkṣit!; praśama-prasita-ādayaḥ — Praśama, Prasita y otros hijos.

Traducción

Del vientre de Dhṛtadevā, una de las esposas de Ānakadundubhi [Vasudeva], nació Vipṛṣṭha. Los hijos de Śāntidevā, otra esposa de Vasudeva, fueron, entre otros, Praśama y Prasita.