Skip to main content

Śrīmad-bhāgavatam 8.10.29

Texto

yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ

Palabra por palabra

yamaḥ — Yamarāja; tu — en verdad; kālanābhena — con Kālanābha; viśvakarmā — Viśvakarmā; mayena — con Maya; vai — en verdad; śambaraḥ — Śambara; yuyudhe — luchó; tvaṣṭrā — con Tvaṣṭā; savitrā — con el dios del Sol; tu — en verdad; virocanaḥ — el demonio Virocana.

Traducción

Yamarāja luchó con Kālanābha, Viśvakarmā con Maya Dānava, Tvaṣṭā con Śambara, y el dios del Sol con Virocana.