Skip to main content

Text 13

VERSO 13

Texto

Texto

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ
puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

Palabra por palabra

Sinônimos

puṣpārṇasya — de Puṣpārṇa; prabhā — Prabhā; bhāryā — esposa; doṣā — Doṣā; ca — también; dve — dos; babhūvatuḥ — fueron; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — así; hi — ciertamente; āsan — fueron; prabhā-sutāḥ — hijos de Prabhā.

puṣpārṇasya — de Puṣpārṇa; prabhā — Prabhā; bhāryā — esposa; doṣā — Doṣā; ca — também; dve — duas; babhūvatuḥ — eram; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — assim; hi — certamente; āsan — eram; prabhā-sutāḥ — filhos de Prabhā.

Traducción

Tradução

Puṣpārṇa tuvo dos esposas, Prabhā y Doṣā. Prabhā tuvo tres hijos, que se llamaron Prātar, Madhyandinam y Sāyam.

Puṣpārṇa teve duas esposas, chamadas Prabhā e Doṣā. Prabhā teve três filhos, chamados Prātar, Madhyandinam e Sāyam.