Skip to main content

CC Madhya-līlā 17.191

Texto

svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
mahāvidyā, gokarṇādi dekhilā vistara

Palabra por palabra

svayambhu — Svayambhu; viśrāma — Viśrāma; dīrgha-viṣṇu — Dīrgha Viṣṇu; bhūteśvara — Bhūteśvara; mahāvidyā — Mahāvidyā; gokarṇa — Gokarṇa; ādi — y demás; dekhilā — vio; vistara — muchos.

Traducción

Śrī Caitanya Mahāprabhu visitó Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā, Gokarṇa y todos los demás lugares sagrados a orillas del Yamunā.