Skip to main content

CC Madhya-līlā 11.84

Texto

śrīvāsa-paṇḍita iṅha, paṇḍita-vakreśvara
vidyānidhi-ācārya, iṅha paṇḍita-gadādhara

Palabra por palabra

śrīvāsa-paṇḍita — Śrīvāsa Paṇḍita; iṅha — ahí; paṇḍita-vakreśvara — Vakreśvara Paṇḍita; vidyānidhi-ācārya — Vidyānidhi Ācārya; iṅha — ahí; paṇḍita-gadādhara — Gadādhara Paṇḍita.

Traducción

«Ahí están Śrīvāsa Paṇḍita, Vakreśvara Paṇḍita, Vidyānidhi Ācārya y Gadādhara Paṇḍita.