Skip to main content

Text 155

VERSO 155

Texto

Texto

vārāṇasī-purī āilā śrī-kṛṣṇa-caitanya
purī-saha sarva-loka haila mahā-dhanya
vārāṇasī-purī āilā śrī-kṛṣṇa-caitanya
purī-saha sarva-loka haila mahā-dhanya

Palabra por palabra

Sinônimos

vārāṇasī—de nombre Vārāṇasī; purī—ciudad; āilā—vino; śrī-kṛṣṇa-caitanya—Śrī Caitanya Mahāprabhu; purī—ciudad; saha—con; sarva-loka—toda la gente; haila—se volvieron; mahā-dhanya—agradecidos.

vārāṇasī — chamada Vārāṇasī; purī — cidade; āilā — veio; śrī-kṛṣṇa-caitanya o Senhor Śrī Caitanya Mahāprabhu; purī — cidade; saha — com; sarva-loka todo o povo; haila ficou; mahā-dhanya — agradecido.

Traducción

Tradução

Śrī Caitanya Mahāprabhu visitó la ciudad de Vārāṇasī, y todos sus habitantes Le estaban muy agradecidos.

Todo o povo de Vārāṇasī ficou muito agradecido por Śrī Caitanya Mahāprabhu ter visitado a cidade.