Skip to main content

Search

Teachings of queen kuntī Introduction
Whenever and wherever there is a decline in religious practice, O descendant of Bharata, and a predominant rise of irreligion …
Teachings of queen kuntī Introduction
O my Lord … are You leaving us today, though we are completely dependent on Your mercy and have no …
Teachings of queen kuntī Introduction
My dear Kṛṣṇa, Your Lordship has protected us from the poisoned cake, from a great fire, from cannibals, from the …
Teachings of queen kuntī Introduction
O Lord of Madhu, as the Ganges forever flows to the sea without hindrance, let my attraction be constantly drawn …
Teachings of queen kuntī 1
kunty uvāca namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param alakṣyaṁ sarva-bhūtānām antar bahir avasthitam
Teachings of queen kuntī 2
māyā-javanikācchannam ajñādhokṣajam avyayam na lakṣyase mūḍha-dṛśā naṭo nāṭya-dharo yathā
Teachings of queen kuntī 3
tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ
Teachings of queen kuntī 3
pṛthivīte āche yata nagarādi grāma sarvatra pracāra haibe mora nāma
Teachings of queen kuntī 3
māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
Teachings of queen kuntī 3
māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim
Teachings of queen kuntī 3
ei rūpe brahmāṇḍa bhramite kona bhāgyavān jīva guru-kṛṣṇa-prasāde pāya bhakti-latā-bīja
Teachings of queen kuntī 4
kṛṣṇāya vāsudevāya devakī-nandanāya ca nanda-gopa-kumārāya govindāya namo namaḥ