Skip to main content

Search

CC Ādi 7.16
There are innumerable pure devotees of the Lord, headed by Śrīvāsa Ṭhākura, who are known as unalloyed devotees.
CC Ādi 7.17
gadādhara-paṇḍitādi prabhura ‘śakti’-avatāra ‘antaraṅga-bhakta’ kari’ gaṇana yāṅhāra
CC Ādi 7.17
The devotees headed by Gadādhara Paṇḍita are to be considered incarnations of the internal potency of the Lord. They are …
CC Ādi 7.17
gaurāṅga balite habe pulaka śarīra hari hari balite nayane ba’be nīra
CC Ādi 7.17
āra kabe nitāicāṅda karuṇā karibe saṁsāra-vāsanā mora kabe tuccha habe
CC Ādi 7.17
viṣaya chāḍiyā kabe śuddha habe mana kabe hāma heraba śrī-vṛndāvana
CC Ādi 7.17
rūpa-raghunātha-pade ha-ibe ākuti kabe hāma bujhaba śrī-yugala-pirīti
CC Ādi 7.18-19
yāṅ-sabā lañā prabhura nitya vihāra yāṅ-sabā lañā prabhura kīrtana-pracāra
CC Ādi 7.18-19
yāṅ-sabā lañā karena prema āsvādana yāṅ-sabā lañā dāna kare prema-dhana
CC Ādi 7.18-19
The internal devotees or potencies are all eternal associates in the pastimes of the Lord. Only with them does the …
CC Ādi 7.20-21
sei pañca-tattva mili’ pṛthivī āsiyā pūrva-premabhāṇḍārera mudrā ughāḍiyā
CC Ādi 7.20-21
pāṅce mili’ luṭe prema, kare āsvādana yata yata piye, tṛṣṇā bāḍhe anukṣaṇa