Skip to main content

Search

Bg. Introduction
oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
Bg. Introduction
śrī-caitanya-mano-’bhīṣṭaṁ sthāpitaṁ yena bhū-tale svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam
Bg. Introduction
I was born in the darkest ignorance, and my spiritual master opened my eyes with the torch of knowledge. I …
Bg. Introduction
When will Śrīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of …
Bg. Introduction
vande ’haṁ śrī-guroḥ śrī-yuta-pada- kamalaṁ śrī-gurūn vaiṣṇavāṁś ca śrī-rūpaṁ sāgrajātaṁ saha-gaṇa- raghunāthānvitaṁ taṁ sa-jīvam sādvaitaṁ sāvadhūtaṁ parijana- sahitaṁ kṛṣṇa-caitanya-devaṁ śrī-rādhā-kṛṣṇa-pādān …
Bg. Introduction
I offer my respectful obeisances unto the lotus feet of my spiritual master and unto the feet of all Vaiṣṇavas. …
Bg. Introduction
he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate gopeśa gopikā-kānta rādhā-kānta namo ’stu te
Bg. Introduction
O my dear Kṛṣṇa, You are the friend of the distressed and the source of creation. You are the master …
Bg. Introduction
tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari vṛṣabhānu-sute devi praṇamāmi hari-priye
Bg. Introduction
I offer my respects to Rādhārāṇī, whose bodily complexion is like molten gold and who is the Queen of Vṛndāvana. …
Bg. Introduction
vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
Bg. Introduction
I offer my respectful obeisances unto all the Vaiṣṇava devotees of the Lord. They can fulfill the desires of everyone, …

Filter by hierarchy