Skip to main content

Search

NOI 10
karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas tebhyo jñāna-vimukta-bhakti-paramāḥ premaika-niṣṭhās tataḥ tebhyas tāḥ paśu-pāla-paṅkaja-dṛśas tābhyo ’pi sā rādhikā preṣṭhā tadvad …
NOI 10
viṣṇu-śaktiḥ parā proktā kṣetrajñākhyā tathā parā avidyā-karma-saṁjñānyā tṛtīyā śaktir iṣyate
NOI 10
nūnaṁ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti na sādhu manye yata ātmano ’yam asann api kleśada āsa dehaḥ
NOI 10
bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
NOI 10
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṁ priyaṁ tathā sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā
NOI 10
karmibhyaḥ — than all fruitive workers; paritaḥ — in all respects; hareḥ — by the Supreme Personality of Godhead; priyatayā …