Skip to main content

Search

Bg. 18.1
arjuna uvāca sannyāsasya mahā-bāho tattvam icchāmi veditum tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana
Bg. 18.2
śrī-bhagavān uvāca kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ
Bg. 18.3
tyājyaṁ doṣa-vad ity eke karma prāhur manīṣiṇaḥ yajña-dāna-tapaḥ-karma na tyājyam iti cāpare
Bg. 18.4
niścayaṁ śṛṇu me tatra tyāge bharata-sattama tyāgo hi puruṣa-vyāghra tri-vidhaḥ samprakīrtitaḥ
Bg. 18.5
yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām
Bg. 18.6
etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni ca kartavyānīti me pārtha niścitaṁ matam uttamam
Bg. 18.7
niyatasya tu sannyāsaḥ karmaṇo nopapadyate mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ
Bg. 18.8
duḥkham ity eva yat karma kāya-kleśa-bhayāt tyajet sa kṛtvā rājasaṁ tyāgaṁ naiva tyāga-phalaṁ labhet
Bg. 18.9
kāryam ity eva yat karma niyataṁ kriyate ’rjuna saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ
Bg. 18.10
na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate tyāgī sattva-samāviṣṭo medhāvī chinna-saṁśayaḥ
Bg. 18.11
na hi deha-bhṛtā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate
Bg. 18.12
aniṣṭam iṣṭaṁ miśraṁ ca tri-vidhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvacit