Skip to main content

Search

Teachings of queen kuntī 22
neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara tvat-padair aṅkitā bhāti sva-lakṣaṇa-vilakṣitaiḥ
Teachings of queen kuntī 22
Śrīmad-Bhāgavatam 1.8.39
Teachings of queen kuntī 22
pṛthivī-bhūṣaṇaṁ rājā nārīṇāṁ bhūṣaṇaṁ patiḥ śarvarī-bhūṣaṇaṁ candro vidyā sarvasya bhūṣaṇam
Teachings of queen kuntī 22
kṛṣṇa—sūrya-sama; māyā haya andhakāra yāhāṅ kṛṣṇa, tāhāṅ nāhi māyāra adhikāra
Teachings of queen kuntī 22
(Caitanya-caritāmṛta, Madhya 22.31)
Teachings of queen kuntī 22
yac-cakṣur eṣa savitā sakala-grahāṇāṁ rājā samasta-sura-mūrtir aśeṣa-tejāḥ yasyājñayā bhramati sambhṛta-kāla-cakro govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of queen kuntī 22
raso ’ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṁ nṛṣu
Teachings of queen kuntī 22
indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ
Teachings of queen kuntī 22
tad-vijñānārthaṁ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṁ brahma-niṣṭham