Skip to main content

Search

Teachings of lord kapila 6
yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 6
kibā viprā, kibā nyāsī, śūdra kene naya yei kṛṣṇa-tattva-vettā, sei ‘guru’ haya
Teachings of lord kapila 6
(Caitanya-caritāmṛta, Madhya 8.128)
Teachings of lord kapila 6
indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ
Teachings of lord kapila 6
nūnaṁ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti na sādhu manye yata ātmano ’yam asann api kleśada āsa dehaḥ
Teachings of lord kapila 6
sarvopādhi-vinirmuktaṁ tat-paratvena nirmalam hṛṣīkeṇa hṛṣīkeśa- sevanaṁ bhaktir ucyate
Teachings of lord kapila 6
tasya tvaṁ tamaso ’ndhasya duṣpārasyādya pāra-gam sac-cakṣur janmanām ante labdhaṁ me tvad-anugrahāt
Teachings of lord kapila 6
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama
Teachings of lord kapila 6
brahmāṇḍa bhramite kona bhāgyavān jīva guru-kṛṣṇa-prasāde pāya bhakti-latā-bīja
Teachings of lord kapila 6
ya ādyo bhagavān puṁsām īśvaro vai bhavān kila lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ
Teachings of lord kapila 6
na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ
Teachings of lord kapila 6
atha me deva sammoham apākraṣṭuṁ tvam arhasi yo ’vagraho ’haṁ mametīty etasmin yojitas tvayā