Skip to main content

Search

Teachings of lord kapila 12
satāṁ prasaṅgān mama vīrya-saṁvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ taj joṣaṇād āśv apavarga-vartmani śraddhā ratir bhaktir anukramiṣyati
Teachings of lord kapila 12
bhaktyā pumāñ jāta-virāga aindriyād dṛṣṭa-śrutān mad-racanānucintayā cittasya yatto grahaṇe yoga-yukto yatiṣyate ṛjubhir yoga-mārgaiḥ
Teachings of lord kapila 12
catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha
Teachings of lord kapila 12
vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham
Teachings of lord kapila 12
aṅgāni yasya sakalendriya-vṛttimanti paśyanti pānti kalayanti ciraṁ jaganti ānanda-cinmaya-sad-ujjvala-vigrahasya govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 12
sthāvara jaṅgama dekhe, nā dekhe tāra mūrti sarvatra haya nija iṣṭa-deva-sphūrti
Teachings of lord kapila 12
premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti
Teachings of lord kapila 12
asevayāyaṁ prakṛter guṇānāṁ jñānena vairāgya-vijṛmbhitena yogena mayy arpitayā ca bhaktyā māṁ pratyag-ātmānam ihāvarundhe