Skip to main content

Search

Teachings of lord kapila 10
jñāna-vairāgya-yuktena bhakti-yuktena cātmanā paripaśyaty udāsīnaṁ prakṛtiṁ ca hataujasam
Teachings of lord kapila 10
vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ janayaty āśu vairāgyaṁ jñānaṁ ca yad ahaitukam
Teachings of lord kapila 10
mahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ bhajanty ananya-manaso jñātvā bhūtādim avyayam
Teachings of lord kapila 10
na yujyamānayā bhaktyā bhagavaty akhilātmani sadṛśo ’sti śivaḥ panthā yogināṁ brahma-siddhaye
Teachings of lord kapila 10
eko ’py asau racayituṁ jagad-aṇḍa-koṭiṁ yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ aṇḍāntara-stha-paramāṇu-cayāntara-sthaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 10
oṁ ajñāna timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
Teachings of lord kapila 10
teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā
Teachings of lord kapila 10
prasaṅgam ajaraṁ pāśam ātmanaḥ kavayo viduḥ sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam
Teachings of lord kapila 10
‘sādhu-saṅga’, ‘sādhu-saṅga’ — sarva-śāstre kaya lava-mātra sādhu-saṅge sarva-siddhi haya
Teachings of lord kapila 10
bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
Teachings of lord kapila 10
api cet su-durācāro bhajate mām ananya-bhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ