Skip to main content

Search

Teachings of lord kapila 9
cetaḥ khalv asya bandhāya muktaye cātmano matam guṇeṣu saktaṁ bandhāya rataṁ vā puṁsi muktaye
Teachings of lord kapila 9
ahaṁ-mamābhimānotthaiḥ kāma-lobhādibhir malaiḥ vītaṁ yadā manaḥ śuddham aduḥkham asukhaṁ samam
Teachings of lord kapila 9
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara
Teachings of lord kapila 9
kṛṣṇa bhuli’ sei jīva anādi-bahirmukha ataeva māyā tāre deya saṁsāra-duḥkha
Teachings of lord kapila 9
māyā-mugdha jīvera nāhi svataḥ kṛṣṇa jñāna jīvere kṛpāya kailā kṛṣṇa veda-purāṇa
Teachings of lord kapila 9
tadā puruṣa ātmānaṁ kevalaṁ prakṛteḥ param nirantaraṁ svayaṁ-jyotir aṇimānam akhaṇḍitam
Teachings of lord kapila 9
acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ
Teachings of lord kapila 9
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ
Teachings of lord kapila 9
yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vila-jā jagad-aṇḍa-nāthāḥ viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 9
atha vā bahunaitena kiṁ jñātena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat
Teachings of lord kapila 9
yas tu nārāyaṇaṁ devaṁ brahma-rudrādi-daivataiḥ samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam