Skip to main content

Search

Teachings of lord kapila 8
tam imaṁ te pravakṣyāmi yam avocaṁ purānaghe ṛṣīṇāṁ śrotu-kāmānāṁ yogam sarvāṅga-naipuṇam
Teachings of lord kapila 8
ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyam indriyaiḥ sevonmukhe hi jihvādau svayam eva sphuraty adaḥ
Teachings of lord kapila 8
(Bhakti-rasāmṛta-sindu 1.2.234)
Teachings of lord kapila 8
man-manā bhava mad-bhakto mad-yājī māṁ namaskuru
Teachings of lord kapila 8
sv-alpam apy asya dharmasya trāyate mahato bhayāt
Teachings of lord kapila 8
śucīnāṁ śrīmatāṁ gehe yoga-bhraṣṭo ’bhijāyate
Teachings of lord kapila 8
śuci haya muci haya yadi kṛṣṇa tyaje muci haya śuci haya yadi kṛṣṇa-bhaje
Teachings of lord kapila 8
māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatiṁ
Teachings of lord kapila 8
kirāta-hūṇāndhra-pulinda-pulkaśā ābhīra-śumbhā yavanāḥ khasādayaḥ ye ’nye ca pāpā yad-apāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ
Teachings of lord kapila 8
yataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam sva-karmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ
Teachings of lord kapila 8
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā
Teachings of lord kapila 8
prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ mandāḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ