Skip to main content

Search

Teachings of lord kapila 7
maitreya uvāca iti sva-mātur niravadyam īpsitaṁ niśamya puṁsām apavarga-vardhanam dhiyābhinandyātmavatāṁ satāṁ gatir babhāṣa īṣat-smita-śobhitānanaḥ
Teachings of lord kapila 7
na yad vacaś citra-padaṁ harer yaśo jagat-pavitraṁ pragṛṇīta karhicit tad vāyasaṁ tīrtham uśanti mānasā na yatra haṁsā niramanty uśik-kṣayāḥ
Teachings of lord kapila 7
atha me deva sammoham apākraṣṭuṁ tvam arhasi yo ’vagraho ’haṁ mametīty etasmin yojitas tvayā
Teachings of lord kapila 7
yasyātma-buddhiḥ kuṇape tri-dhātuke sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ yat tīrtha-buddhiḥ salile na karhicij janeṣv abhijñeṣu sa eva go-kharaḥ
Teachings of lord kapila 7
nigama-kalpa-taror galitaṁ phalaṁ śuka-mukhād amṛta-drava-saṁyutam pibata bhāgavataṁ rasam ālayaṁ muhur aho rasikā bhuvi bhāvukāḥ
Teachings of lord kapila 7
śrī-bhagavān uvāca yoga ādhyātmikaḥ puṁsāṁ mato niḥśreyasāya me atyantoparatir yatra duḥkhasya ca sukhasya ca
Teachings of lord kapila 7
avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūta-maheśvaram
Teachings of lord kapila 7
vedāhaṁ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana
Teachings of lord kapila 7
aṇḍāntara-stha-paramāṇu-cayāntara-sthaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 7
(Brahma-saṁhitā 5.35)
Teachings of lord kapila 7
evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ
Teachings of lord kapila 7
ṣaṭ-karma-nipuṇo vipro mantra-tantra-viśāradaḥ avaiṣṇavo gurur na syād vaiṣṇavaḥ śva-paco guruḥ