Skip to main content

Search

Teachings of lord kapila 1
śaunaka uvāca kapilas tattva-saṅkhyātā bhagavān ātma-māyayā jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām
Teachings of lord kapila 1
śamo damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam
Teachings of lord kapila 1
prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ mandāḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ
Teachings of lord kapila 1
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nasty eva gatir anyathā
Teachings of lord kapila 1
yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham
Teachings of lord kapila 1
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayaṁ
Teachings of lord kapila 1
bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ
Teachings of lord kapila 1
mattaḥ parataraṁ nānyat kiñcid asti dhanañ-jaya mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva
Teachings of lord kapila 1
eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā parasya brahmaṇaḥ śaktis tathedam akhilaṁ jagat
Teachings of lord kapila 1
nāyaṁ deho deha-bhājāṁ nṛloke kaṣṭān kāmān arhate vid-bhujāṁ ye
Teachings of lord kapila 1
tapo divyaṁ putrakā yena sattvaṁ śuddhyed yasmād brahma-saukhyaṁ tv anantam
Teachings of lord kapila 1
manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye yatatām api siddhānāṁ kaścin māṁ vetti tattvataḥ