Skip to main content

Search

NOI 8
tan-nāma-rūpa-caritādi-sukīrtanānu- smṛtyoḥ krameṇa rasanā-manasī niyojya tiṣṭhan vraje tad-anurāgi-janānugāmī kālaṁ nayed akhilam ity upadeśa-sāram
NOI 8
yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ taṁ evaiti kaunteya sadā tad-bhāva-bhāvitaḥ
NOI 8
kṛṣṇaṁ smaran janaṁ cāsya preṣṭhaṁ nija-samīhitam tat-tat-kathā-rataś cāsau kuryād vāsaṁ vraje sadā
NOI 8
sevā sādhaka-rūpeṇa siddha-rūpeṇa cātra hi tad-bhāva-lipsunā kāryā vraja-lokānusārataḥ
NOI 8
tat — of Lord Kṛṣṇa; nāma — the holy name; rūpa — form; carita-ādi — character, pastimes and so on; …