Skip to main content

Search

Teachings of lord kapila 3
yad yad vidhatte bhagavān svacchandātmātma-māyayā tāni me śraddadhānasya kīrtanyāny anukīrtaya
Teachings of lord kapila 3
śravaṇaṁ kīrtanaṁ viṣṇoḥ smaraṇaṁ pāda-sevanam arcanaṁ vandanaṁ dāsyaṁ sakhyam ātma-nivedanam
Teachings of lord kapila 3
satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate
Teachings of lord kapila 3
anāsaktasya viṣayān yathārham upayuñjataḥ nirbandhaḥ kṛṣṇa-sambandhe yuktaṁ vairāgyam ucyate
Teachings of lord kapila 3
prāpañcikatayā buddhyā hari-sambandhi-vastunaḥ mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate
Teachings of lord kapila 3
(Bhakti-rasāmṛta-sindhu 1.2.255–56)
Teachings of lord kapila 3
bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā
Teachings of lord kapila 3
advaitam acyutam anādim ananta-rūpam ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca
Teachings of lord kapila 3
(Brahma-saṁhitā 5.33)
Teachings of lord kapila 3
apareyam itas tv anyāṁ prakṛtiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat
Teachings of lord kapila 3
na tasya kāryaṁ karaṇaṁ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca
Teachings of lord kapila 3
mayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram hetunānena kaunteya jagad viparivartate