Skip to main content

Search

Bg. 13.1-2
arjuna uvāca prakṛtiṁ puruṣaṁ caiva kṣetraṁ kṣetra-jñam eva ca etad veditum icchāmi jñānaṁ jñeyaṁ ca keśava
Bg. 13.1-2
śrī-bhagavān uvāca idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ
Bg. 13.1-2
Arjuna said: O my dear Kṛṣṇa, I wish to know about prakṛti [nature], puruṣa [the enjoyer], and the field and …
Bg. 13.3
kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama
Bg. 13.3
O scion of Bharata, you should understand that I am also the knower in all bodies, and to understand this …
Bg. 13.3
kṣetrāṇi hi śarīrāṇi bījaṁ cāpi śubhāśubhe tāni vetti sa yogātmā tataḥ kṣetra-jña ucyate
Bg. 13.4
tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu
Bg. 13.4
Now please hear My brief description of this field of activity and how it is constituted, what its changes are, …
Bg. 13.5
ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ
Bg. 13.5
That knowledge of the field of activities and of the knower of activities is described by various sages in various …
Bg. 13.6-7
mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca indriyāṇi daśaikaṁ ca pañca cendriya-gocarāḥ
Bg. 13.6-7
icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ etat kṣetraṁ samāsena sa-vikāram udāhṛtam