Skip to main content

Search

Bg. 11.12
divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ
Bg. 11.12
If hundreds of thousands of suns were to rise at once into the sky, their radiance might resemble the effulgence …
Bg. 11.13
tatraika-sthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā apaśyad deva-devasya śarīre pāṇḍavas tadā
Bg. 11.13
At that time Arjuna could see in the universal form of the Lord the unlimited expansions of the universe situated …
Bg. 11.14
tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanañ-jayaḥ praṇamya śirasā devaṁ kṛtāñjalir abhāṣata
Bg. 11.14
Then, bewildered and astonished, his hair standing on end, Arjuna bowed his head to offer obeisances and with folded hands …
Bg. 11.15
arjuna uvāca paśyāmi devāṁs tava deva dehe sarvāṁs tathā bhūta-viśeṣa-saṅghān brahmāṇam īśaṁ kamalāsana-stham ṛṣīṁś ca sarvān uragāṁś ca divyān
Bg. 11.15
Arjuna said: My dear Lord Kṛṣṇa, I see assembled in Your body all the demigods and various other living entities. …
Bg. 11.16
aneka-bāhūdara-vaktra-netraṁ paśyāmi tvāṁ sarvato ’nanta-rūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśva-rūpa
Bg. 11.16
O Lord of the universe, O universal form, I see in Your body many, many arms, bellies, mouths and eyes, …
Bg. 11.17
kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam
Bg. 11.17
Your form is difficult to see because of its glaring effulgence, spreading on all sides, like blazing fire or the …