Skip to main content

Search

Śrī brahma-saṁhitā 5.1
īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam
Śrī brahma-saṁhitā 5.1
Kṛṣṇa is the exalted Supreme entity having His eternal name, eternal form, eternal attribution and eternal pastimes. The very name …
Śrī brahma-saṁhitā 5.1
The very intensely blended entity of eternal presence of felicitous cognition is the charming targeted holding or transcendental icon. It …
Śrī brahma-saṁhitā 5.2
sahasra-patra-kamalaṁ gokulākhyaṁ mahat padam tat-karṇikāraṁ tad-dhāma tad-anantāṁśa-sambhavam
Śrī brahma-saṁhitā 5.2
Gokula, like Goloka, is not a created mundane plane-unbounded character forms the display of His unlimited potency and His propagating …
Śrī brahma-saṁhitā 5.2
Śrī Sanātana Gosvāmī has told us as follows in his Bṛhad-bhāgavatāmṛta which embodies the final essence of all the books …
Śrī brahma-saṁhitā 5.3
karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam
Śrī brahma-saṁhitā 5.3
The transcendental pastimes of Kṛṣṇa are twofold, viz., manifested and nonmanifested. The pastimes in Vṛndāvana visible to mortal eyes are …
Śrī brahma-saṁhitā 5.3
The hexagonal great transcendental machinery is in this wise. The principal seed, i.e. klīṁ, is situated in the instrument as …
Śrī brahma-saṁhitā 5.4
tat-kiñjalkaṁ tad-aṁśānāṁ tat-patrāṇi śriyām api
Śrī brahma-saṁhitā 5.4
The transcendental Gokula is shaped like the lotus. The eternal world is like a hexagonal figure; in that the entities …
Śrī brahma-saṁhitā 5.5
catur-asraṁ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṁ catur-mūrteś catur-dhāma catuṣ-kṛtam caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api …