Skip to main content

Search

Śrī brahma-saṁhitā 5.1
īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam
Śrī brahma-saṁhitā 5.1
Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the …
Śrī brahma-saṁhitā 5.2
sahasra-patra-kamalaṁ gokulākhyaṁ mahat padam tat-karṇikāraṁ tad-dhāma tad-anantāṁśa-sambhavam
Śrī brahma-saṁhitā 5.2
[The spiritual place of transcendental pastimes of Kṛṣṇa is portrayed in the second verse.] The superexcellent station of Kṛṣṇa, which …
Śrī brahma-saṁhitā 5.3
karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam
Śrī brahma-saṁhitā 5.3
The whorl of that transcendental lotus is the realm wherein dwells Kṛṣṇa. It is a hexagonal figure, the abode of …
Śrī brahma-saṁhitā 5.4
tat-kiñjalkaṁ tad-aṁśānāṁ tat-patrāṇi śriyām api
Śrī brahma-saṁhitā 5.4
The whorl of that eternal realm Gokula is the hexagonal abode of Kṛṣṇa. Its petals are the abodes of gopīs …
Śrī brahma-saṁhitā 5.5
catur-asraṁ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṁ catur-mūrteś catur-dhāma catuṣ-kṛtam caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api …
Śrī brahma-saṁhitā 5.5
[The surrounding external plane of Gokula is described in this verse.] There is a mysterious quadrangular place named Śvetadvīpa surrounding …
Śrī brahma-saṁhitā 5.6
evaṁ jyotir-mayo devaḥ sad-ānandaḥ parāt paraḥ ātmārāmasya tasyāsti prakṛtyā na samāgamaḥ
Śrī brahma-saṁhitā 5.6
The Lord of Gokula is the transcendental Supreme Godhead, the own Self of eternal ecstasies. He is the superior of …